A 229-6 Karaṅkiṇītantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 229/6
Title: Karaṅkiṇītantra
Dimensions: 32 x 10 cm x 10 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/109
Remarks:
Reel No. A 229-6 Inventory No. 30279
Title Karaṅgiṇītantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 32.0 x 10.0 cm
Folios 10
Lines per Folio 7–9
Foliation figures in the middle left-hand margin under the abbreviation pra on the verso
Place of Deposit NAK
Accession No. 1/109
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīpratyaṃgirāyai || ||
saiṃhīṃ siṃhamukhīṃ varān trijagatāṃ protphullanetrotpalāṃ
śūlaṃ sthūlakapālapāśaḍamaruṃ vyagogra(!)hastāmbujāṃ |
daṃṣṭrākoṭiviśaṃkaṭāsyakuharām āraktanetratrayāṃ
bhālendudviti(!)dīpitāṃ bhagavatīṃ pratyaṅgirāṃ bhāvayet || ||
asya śrīpratyaṅgirāmantrasya brahmā ṛṣiḥ paṃktiś chandaḥ, śrīpratyaṅgirā devī devatā caturvarggasiddhyarthe jape viniyogaḥ ||
mandārasthaṃ sukhāsīnaṃ, bhagavantaṃ maheśvaraṃ |
samupāgamya caraṇau, pārvvatī paripṛcchati || ||
śrīpārvvaty uvāca ||
bhāvayet paramāṃ vidyāṃ pratyaṅgirāṃ mahāvarāṃ |
naranārīhitārthāya vīrāṇaṃ rakṣaṇāya ca |
rājñāṃ māṇḍalikānāñ ca dīnānāñ ca maheśvari |
viduṣāñ ca dvijātīnāṃ viśeṣāt sarvvasādhanaṃ | (fol. 10r3–6)
End
agneḥ śaityaṃ jalastambhaṃ gatistambhaṃ vivasvataḥ
divārātrivyatyayañ ca vaśīkarttuṃ kṣamo bhavet |
tāmbūlaṃ saghṛtaṃ dhānyaṃ tila†taṇḍulavaṃ† guḍaṃ
javāpuṣpaṃ pa(dmā)śokaṃ sahasraikaṃ hunen niśi |
ākarṣayat sadā rudre sthāvaraṃ jaṃgamaṃ tathā ||
pātālatalagañ cāpi kim alpabhūtale sthitaṃ || || (fol. 10r2–5)
Colophon
iti śrīkaraṅgiṇītantre umāmaheśvarasaṃvāde śrīpratyaṃgirādevīpaṭalaḥ samāptaḥ || || (fol. 10r5–6)
Microfilm Details
Reel No. A 229/6
Date of Filming 09-01-1972
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 17-09-2007
Bibliography