A 229-6 Karaṅkiṇītantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 229/6
Title: Karaṅkiṇītantra
Dimensions: 32 x 10 cm x 10 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/109
Remarks:


Reel No. A 229-6 Inventory No. 30279

Title Karaṅgiṇītantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 32.0 x 10.0 cm

Folios 10

Lines per Folio 7–9

Foliation figures in the middle left-hand margin under the abbreviation pra on the verso

Place of Deposit NAK

Accession No. 1/109

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīpratyaṃgirāyai || ||

saiṃhīṃ siṃhamukhīṃ varān trijagatāṃ protphullanetrotpalāṃ

śūlaṃ sthūlakapālapāśaḍamaruṃ vyagogra(!)hastāmbujāṃ |

daṃṣṭrākoṭiviśaṃkaṭāsyakuharām āraktanetratrayāṃ

bhālendudviti(!)dīpitāṃ bhagavatīṃ pratyaṅgirāṃ bhāvayet || ||

asya śrīpratyaṅgirāmantrasya brahmā ṛṣiḥ paṃktiś chandaḥ, śrīpratyaṅgirā devī devatā caturvarggasiddhyarthe jape viniyogaḥ ||

mandārasthaṃ sukhāsīnaṃ, bhagavantaṃ maheśvaraṃ |

samupāgamya caraṇau, pārvvatī paripṛcchati || ||

śrīpārvvaty uvāca ||

bhāvayet paramāṃ vidyāṃ pratyaṅgirāṃ mahāvarāṃ |

naranārīhitārthāya vīrāṇaṃ rakṣaṇāya ca |

rājñāṃ māṇḍalikānāñ ca dīnānāñ ca maheśvari |

viduṣāñ ca dvijātīnāṃ viśeṣāt sarvvasādhanaṃ | (fol. 10r3–6)

End

agneḥ śaityaṃ jalastambhaṃ gatistambhaṃ vivasvataḥ

divārātrivyatyayañ ca vaśīkarttuṃ kṣamo bhavet |

tāmbūlaṃ saghṛtaṃ dhānyaṃ tila†taṇḍulavaṃ† guḍaṃ

javāpuṣpaṃ pa(dmā)śokaṃ sahasraikaṃ hunen niśi |

ākarṣayat sadā rudre sthāvaraṃ jaṃgamaṃ tathā ||

pātālatalagañ cāpi kim alpabhūtale sthitaṃ ||  || (fol. 10r2–5)

Colophon

iti śrīkaraṅgiṇītantre umāmaheśvarasaṃvāde śrīpratyaṃgirādevīpaṭalaḥ samāptaḥ || || (fol. 10r5–6)

Microfilm Details

Reel No. A 229/6

Date of Filming 09-01-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 17-09-2007

Bibliography